B 152-3 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: B 152/3
Title: Śivārcanacandrikā
Dimensions: 51.5 x 13 cm x 427 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1951
Acc No.: NAK 1/149
Remarks: b Śrīnivāsa Bhaṭṭa; A 1253/11-
Reel No. B 152/3
Inventory No. 66673
Title Śivārcanacandrikā
Remarks prakāśa 1–46
Author Śrīnivāsabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 51.5 x 13 cm
Binding Hole none
Folios 427
Lines per Folio 8
Foliation figures in the right margin
Date of Copying SAM 1951
Place of Deposit NAK
Accession No. 1/149
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīgaṇādhipataye namaḥ ||
śrīsundaryyai namaḥ ||
śrīgurubhyo namaḥ ||
śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ
dānādbhiḥ siktagaṇḍaskhaladalikalabhān līlayā khelayantaṃ |
pratyūhadhvāṃtabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavaṃdyaṃ,
vande siṃdūrapūrair ggirivarasutayā carccitottuṃgakuṃbhaṃ || 1 ||
vaṃde śaṃkaram aṃkarūḍhagirijāvaktrāravindaṃ mudā
paśyaṃtaṃ nayanāṃcalena vilasaddṛkcañcarīkāñcitaṃ |
maṃdasmeramaraṃdam induśakalacchāyacchalenormmiṣu
preṃkhadbālamarālare[[kha]]nacalan(?) mandākinīśekharaṃ || (fol. 1v1–3)
End
saṃsārasāgaraṃ ghoraṃ tarttum icchanti ye narā[ḥ] ||
bhūtyarcya(!) devatās teṣāṃ yātā ete mayā kṛtāḥ ||
eteṣv ekaṃ samāruhya tallokadvīpam etya ca
tatra bhuktvākhilān bhogān muktivatnam(!) avāpnuyāt ||
sudarācāryyaśiṣyeṇa śrīnivāsena dhīmatā ||
ṣaṭcarvāriśad agamat praṇītāyāṃ prakāśakaḥ || (fol. 426v5–6)
Colophon
iti śrīsuṃdarācāryyacaraṇāraviṃdadvaṃdvātovaṃsi(!) śrīśrīnivāsabhaṭṭena viracitāyāṃ śi⟨r⟩vārcanaca[n]drikāyāṃ ṣaṭcatvāriṃśa[ḥ] prakāśaḥ || ||
iti saṃvat 1951 sālam iti mārgarsira kṛṣṇa | trayodaśi, ādityavāra | taddine likhitam śubham (fol. 426v6–8)
Microfilm Details
Reel No. B 152/3
Date of Filming 07-11-1971
Exposures 452
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by JU/MD
Date 04-07-2013