B 152-3 Śivārcanacandrikā

Manuscript culture infobox

Filmed in: B 152/3
Title: Śivārcanacandrikā
Dimensions: 51.5 x 13 cm x 427 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1951
Acc No.: NAK 1/149
Remarks: b Śrīnivāsa Bhaṭṭa; A 1253/11-


Reel No. B 152/3

Inventory No. 66673

Title Śivārcanacandrikā

Remarks prakāśa 1–46

Author Śrīnivāsabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 51.5 x 13 cm

Binding Hole none

Folios 427

Lines per Folio 8

Foliation figures in the right margin

Date of Copying SAM 1951

Place of Deposit NAK

Accession No. 1/149

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇādhipataye namaḥ ||
śrīsundaryyai namaḥ ||
śrīgurubhyo namaḥ ||

śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ
dānādbhiḥ siktagaṇḍaskhaladalikalabhān līlayā khelayantaṃ |
pratyūhadhvāṃtabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavaṃdyaṃ,
vande siṃdūrapūrair ggirivarasutayā carccitottuṃgakuṃbhaṃ || 1 ||

vaṃde śaṃkaram aṃkarūḍhagirijāvaktrāravindaṃ mudā
paśyaṃtaṃ nayanāṃcalena vilasaddṛkcañcarīkāñcitaṃ |
maṃdasmeramaraṃdam induśakalacchāyacchalenormmiṣu
preṃkhadbālamarālare[[kha]]nacalan(?) mandākinīśekharaṃ || (fol. 1v1–3)

End

saṃsārasāgaraṃ ghoraṃ tarttum icchanti ye narā[ḥ] ||
bhūtyarcya(!) devatās teṣāṃ yātā ete mayā kṛtāḥ ||

eteṣv ekaṃ samāruhya tallokadvīpam etya ca
tatra bhuktvākhilān bhogān muktivatnam(!) avāpnuyāt ||

sudarācāryyaśiṣyeṇa śrīnivāsena dhīmatā ||
ṣaṭcarvāriśad agamat praṇītāyāṃ prakāśakaḥ || (fol. 426v5–6)

Colophon

iti śrīsuṃdarācāryyacaraṇāraviṃdadvaṃdvātovaṃsi(!) śrīśrīnivāsabhaṭṭena viracitāyāṃ śi⟨r⟩vārcanaca[n]drikāyāṃ ṣaṭcatvāriṃśa[ḥ] prakāśaḥ ||    ||
iti saṃvat 1951 sālam iti mārgarsira kṛṣṇa | trayodaśi, ādityavāra | taddine likhitam śubham (fol. 426v6–8)

Microfilm Details

Reel No. B 152/3

Date of Filming 07-11-1971

Exposures 452

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by JU/MD

Date 04-07-2013